Declension table of ?vaṃśaviśuddha

Deva

NeuterSingularDualPlural
Nominativevaṃśaviśuddham vaṃśaviśuddhe vaṃśaviśuddhāni
Vocativevaṃśaviśuddha vaṃśaviśuddhe vaṃśaviśuddhāni
Accusativevaṃśaviśuddham vaṃśaviśuddhe vaṃśaviśuddhāni
Instrumentalvaṃśaviśuddhena vaṃśaviśuddhābhyām vaṃśaviśuddhaiḥ
Dativevaṃśaviśuddhāya vaṃśaviśuddhābhyām vaṃśaviśuddhebhyaḥ
Ablativevaṃśaviśuddhāt vaṃśaviśuddhābhyām vaṃśaviśuddhebhyaḥ
Genitivevaṃśaviśuddhasya vaṃśaviśuddhayoḥ vaṃśaviśuddhānām
Locativevaṃśaviśuddhe vaṃśaviśuddhayoḥ vaṃśaviśuddheṣu

Compound vaṃśaviśuddha -

Adverb -vaṃśaviśuddham -vaṃśaviśuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria