Declension table of ?vaṃśaviśuddha

Deva

MasculineSingularDualPlural
Nominativevaṃśaviśuddhaḥ vaṃśaviśuddhau vaṃśaviśuddhāḥ
Vocativevaṃśaviśuddha vaṃśaviśuddhau vaṃśaviśuddhāḥ
Accusativevaṃśaviśuddham vaṃśaviśuddhau vaṃśaviśuddhān
Instrumentalvaṃśaviśuddhena vaṃśaviśuddhābhyām vaṃśaviśuddhaiḥ vaṃśaviśuddhebhiḥ
Dativevaṃśaviśuddhāya vaṃśaviśuddhābhyām vaṃśaviśuddhebhyaḥ
Ablativevaṃśaviśuddhāt vaṃśaviśuddhābhyām vaṃśaviśuddhebhyaḥ
Genitivevaṃśaviśuddhasya vaṃśaviśuddhayoḥ vaṃśaviśuddhānām
Locativevaṃśaviśuddhe vaṃśaviśuddhayoḥ vaṃśaviśuddheṣu

Compound vaṃśaviśuddha -

Adverb -vaṃśaviśuddham -vaṃśaviśuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria