Declension table of ?vaṃśavistara

Deva

MasculineSingularDualPlural
Nominativevaṃśavistaraḥ vaṃśavistarau vaṃśavistarāḥ
Vocativevaṃśavistara vaṃśavistarau vaṃśavistarāḥ
Accusativevaṃśavistaram vaṃśavistarau vaṃśavistarān
Instrumentalvaṃśavistareṇa vaṃśavistarābhyām vaṃśavistaraiḥ vaṃśavistarebhiḥ
Dativevaṃśavistarāya vaṃśavistarābhyām vaṃśavistarebhyaḥ
Ablativevaṃśavistarāt vaṃśavistarābhyām vaṃśavistarebhyaḥ
Genitivevaṃśavistarasya vaṃśavistarayoḥ vaṃśavistarāṇām
Locativevaṃśavistare vaṃśavistarayoḥ vaṃśavistareṣu

Compound vaṃśavistara -

Adverb -vaṃśavistaram -vaṃśavistarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria