Declension table of ?vaṃśavidāriṇī

Deva

FeminineSingularDualPlural
Nominativevaṃśavidāriṇī vaṃśavidāriṇyau vaṃśavidāriṇyaḥ
Vocativevaṃśavidāriṇi vaṃśavidāriṇyau vaṃśavidāriṇyaḥ
Accusativevaṃśavidāriṇīm vaṃśavidāriṇyau vaṃśavidāriṇīḥ
Instrumentalvaṃśavidāriṇyā vaṃśavidāriṇībhyām vaṃśavidāriṇībhiḥ
Dativevaṃśavidāriṇyai vaṃśavidāriṇībhyām vaṃśavidāriṇībhyaḥ
Ablativevaṃśavidāriṇyāḥ vaṃśavidāriṇībhyām vaṃśavidāriṇībhyaḥ
Genitivevaṃśavidāriṇyāḥ vaṃśavidāriṇyoḥ vaṃśavidāriṇīnām
Locativevaṃśavidāriṇyām vaṃśavidāriṇyoḥ vaṃśavidāriṇīṣu

Compound vaṃśavidāriṇi - vaṃśavidāriṇī -

Adverb -vaṃśavidāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria