Declension table of ?vaṃśavardhinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vaṃśavardhi | vaṃśavardhinī | vaṃśavardhīni |
Vocative | vaṃśavardhin vaṃśavardhi | vaṃśavardhinī | vaṃśavardhīni |
Accusative | vaṃśavardhi | vaṃśavardhinī | vaṃśavardhīni |
Instrumental | vaṃśavardhinā | vaṃśavardhibhyām | vaṃśavardhibhiḥ |
Dative | vaṃśavardhine | vaṃśavardhibhyām | vaṃśavardhibhyaḥ |
Ablative | vaṃśavardhinaḥ | vaṃśavardhibhyām | vaṃśavardhibhyaḥ |
Genitive | vaṃśavardhinaḥ | vaṃśavardhinoḥ | vaṃśavardhinām |
Locative | vaṃśavardhini | vaṃśavardhinoḥ | vaṃśavardhiṣu |