Declension table of ?vaṃśavardhin

Deva

MasculineSingularDualPlural
Nominativevaṃśavardhī vaṃśavardhinau vaṃśavardhinaḥ
Vocativevaṃśavardhin vaṃśavardhinau vaṃśavardhinaḥ
Accusativevaṃśavardhinam vaṃśavardhinau vaṃśavardhinaḥ
Instrumentalvaṃśavardhinā vaṃśavardhibhyām vaṃśavardhibhiḥ
Dativevaṃśavardhine vaṃśavardhibhyām vaṃśavardhibhyaḥ
Ablativevaṃśavardhinaḥ vaṃśavardhibhyām vaṃśavardhibhyaḥ
Genitivevaṃśavardhinaḥ vaṃśavardhinoḥ vaṃśavardhinām
Locativevaṃśavardhini vaṃśavardhinoḥ vaṃśavardhiṣu

Compound vaṃśavardhi -

Adverb -vaṃśavardhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria