Declension table of ?vaṃśavardhanī

Deva

FeminineSingularDualPlural
Nominativevaṃśavardhanī vaṃśavardhanyau vaṃśavardhanyaḥ
Vocativevaṃśavardhani vaṃśavardhanyau vaṃśavardhanyaḥ
Accusativevaṃśavardhanīm vaṃśavardhanyau vaṃśavardhanīḥ
Instrumentalvaṃśavardhanyā vaṃśavardhanībhyām vaṃśavardhanībhiḥ
Dativevaṃśavardhanyai vaṃśavardhanībhyām vaṃśavardhanībhyaḥ
Ablativevaṃśavardhanyāḥ vaṃśavardhanībhyām vaṃśavardhanībhyaḥ
Genitivevaṃśavardhanyāḥ vaṃśavardhanyoḥ vaṃśavardhanīnām
Locativevaṃśavardhanyām vaṃśavardhanyoḥ vaṃśavardhanīṣu

Compound vaṃśavardhani - vaṃśavardhanī -

Adverb -vaṃśavardhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria