Declension table of ?vaṃśavardhana

Deva

NeuterSingularDualPlural
Nominativevaṃśavardhanam vaṃśavardhane vaṃśavardhanāni
Vocativevaṃśavardhana vaṃśavardhane vaṃśavardhanāni
Accusativevaṃśavardhanam vaṃśavardhane vaṃśavardhanāni
Instrumentalvaṃśavardhanena vaṃśavardhanābhyām vaṃśavardhanaiḥ
Dativevaṃśavardhanāya vaṃśavardhanābhyām vaṃśavardhanebhyaḥ
Ablativevaṃśavardhanāt vaṃśavardhanābhyām vaṃśavardhanebhyaḥ
Genitivevaṃśavardhanasya vaṃśavardhanayoḥ vaṃśavardhanānām
Locativevaṃśavardhane vaṃśavardhanayoḥ vaṃśavardhaneṣu

Compound vaṃśavardhana -

Adverb -vaṃśavardhanam -vaṃśavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria