Declension table of ?vaṃśavardhana

Deva

MasculineSingularDualPlural
Nominativevaṃśavardhanaḥ vaṃśavardhanau vaṃśavardhanāḥ
Vocativevaṃśavardhana vaṃśavardhanau vaṃśavardhanāḥ
Accusativevaṃśavardhanam vaṃśavardhanau vaṃśavardhanān
Instrumentalvaṃśavardhanena vaṃśavardhanābhyām vaṃśavardhanaiḥ vaṃśavardhanebhiḥ
Dativevaṃśavardhanāya vaṃśavardhanābhyām vaṃśavardhanebhyaḥ
Ablativevaṃśavardhanāt vaṃśavardhanābhyām vaṃśavardhanebhyaḥ
Genitivevaṃśavardhanasya vaṃśavardhanayoḥ vaṃśavardhanānām
Locativevaṃśavardhane vaṃśavardhanayoḥ vaṃśavardhaneṣu

Compound vaṃśavardhana -

Adverb -vaṃśavardhanam -vaṃśavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria