Declension table of ?vaṃśavarṇa

Deva

MasculineSingularDualPlural
Nominativevaṃśavarṇaḥ vaṃśavarṇau vaṃśavarṇāḥ
Vocativevaṃśavarṇa vaṃśavarṇau vaṃśavarṇāḥ
Accusativevaṃśavarṇam vaṃśavarṇau vaṃśavarṇān
Instrumentalvaṃśavarṇena vaṃśavarṇābhyām vaṃśavarṇaiḥ vaṃśavarṇebhiḥ
Dativevaṃśavarṇāya vaṃśavarṇābhyām vaṃśavarṇebhyaḥ
Ablativevaṃśavarṇāt vaṃśavarṇābhyām vaṃśavarṇebhyaḥ
Genitivevaṃśavarṇasya vaṃśavarṇayoḥ vaṃśavarṇānām
Locativevaṃśavarṇe vaṃśavarṇayoḥ vaṃśavarṇeṣu

Compound vaṃśavarṇa -

Adverb -vaṃśavarṇam -vaṃśavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria