Declension table of ?vaṃśastūpa

Deva

NeuterSingularDualPlural
Nominativevaṃśastūpam vaṃśastūpe vaṃśastūpāni
Vocativevaṃśastūpa vaṃśastūpe vaṃśastūpāni
Accusativevaṃśastūpam vaṃśastūpe vaṃśastūpāni
Instrumentalvaṃśastūpena vaṃśastūpābhyām vaṃśastūpaiḥ
Dativevaṃśastūpāya vaṃśastūpābhyām vaṃśastūpebhyaḥ
Ablativevaṃśastūpāt vaṃśastūpābhyām vaṃśastūpebhyaḥ
Genitivevaṃśastūpasya vaṃśastūpayoḥ vaṃśastūpānām
Locativevaṃśastūpe vaṃśastūpayoḥ vaṃśastūpeṣu

Compound vaṃśastūpa -

Adverb -vaṃśastūpam -vaṃśastūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria