Declension table of ?vaṃśasthavila

Deva

NeuterSingularDualPlural
Nominativevaṃśasthavilam vaṃśasthavile vaṃśasthavilāni
Vocativevaṃśasthavila vaṃśasthavile vaṃśasthavilāni
Accusativevaṃśasthavilam vaṃśasthavile vaṃśasthavilāni
Instrumentalvaṃśasthavilena vaṃśasthavilābhyām vaṃśasthavilaiḥ
Dativevaṃśasthavilāya vaṃśasthavilābhyām vaṃśasthavilebhyaḥ
Ablativevaṃśasthavilāt vaṃśasthavilābhyām vaṃśasthavilebhyaḥ
Genitivevaṃśasthavilasya vaṃśasthavilayoḥ vaṃśasthavilānām
Locativevaṃśasthavile vaṃśasthavilayoḥ vaṃśasthavileṣu

Compound vaṃśasthavila -

Adverb -vaṃśasthavilam -vaṃśasthavilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria