Declension table of vaṃśastha

Deva

NeuterSingularDualPlural
Nominativevaṃśastham vaṃśasthe vaṃśasthāni
Vocativevaṃśastha vaṃśasthe vaṃśasthāni
Accusativevaṃśastham vaṃśasthe vaṃśasthāni
Instrumentalvaṃśasthena vaṃśasthābhyām vaṃśasthaiḥ
Dativevaṃśasthāya vaṃśasthābhyām vaṃśasthebhyaḥ
Ablativevaṃśasthāt vaṃśasthābhyām vaṃśasthebhyaḥ
Genitivevaṃśasthasya vaṃśasthayoḥ vaṃśasthānām
Locativevaṃśasthe vaṃśasthayoḥ vaṃśastheṣu

Compound vaṃśastha -

Adverb -vaṃśastham -vaṃśasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria