Declension table of ?vaṃśasamācāra

Deva

MasculineSingularDualPlural
Nominativevaṃśasamācāraḥ vaṃśasamācārau vaṃśasamācārāḥ
Vocativevaṃśasamācāra vaṃśasamācārau vaṃśasamācārāḥ
Accusativevaṃśasamācāram vaṃśasamācārau vaṃśasamācārān
Instrumentalvaṃśasamācāreṇa vaṃśasamācārābhyām vaṃśasamācāraiḥ vaṃśasamācārebhiḥ
Dativevaṃśasamācārāya vaṃśasamācārābhyām vaṃśasamācārebhyaḥ
Ablativevaṃśasamācārāt vaṃśasamācārābhyām vaṃśasamācārebhyaḥ
Genitivevaṃśasamācārasya vaṃśasamācārayoḥ vaṃśasamācārāṇām
Locativevaṃśasamācāre vaṃśasamācārayoḥ vaṃśasamācāreṣu

Compound vaṃśasamācāra -

Adverb -vaṃśasamācāram -vaṃśasamācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria