Declension table of ?vaṃśarocanā

Deva

FeminineSingularDualPlural
Nominativevaṃśarocanā vaṃśarocane vaṃśarocanāḥ
Vocativevaṃśarocane vaṃśarocane vaṃśarocanāḥ
Accusativevaṃśarocanām vaṃśarocane vaṃśarocanāḥ
Instrumentalvaṃśarocanayā vaṃśarocanābhyām vaṃśarocanābhiḥ
Dativevaṃśarocanāyai vaṃśarocanābhyām vaṃśarocanābhyaḥ
Ablativevaṃśarocanāyāḥ vaṃśarocanābhyām vaṃśarocanābhyaḥ
Genitivevaṃśarocanāyāḥ vaṃśarocanayoḥ vaṃśarocanānām
Locativevaṃśarocanāyām vaṃśarocanayoḥ vaṃśarocanāsu

Adverb -vaṃśarocanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria