Declension table of ?vaṃśarājyadhara

Deva

NeuterSingularDualPlural
Nominativevaṃśarājyadharam vaṃśarājyadhare vaṃśarājyadharāṇi
Vocativevaṃśarājyadhara vaṃśarājyadhare vaṃśarājyadharāṇi
Accusativevaṃśarājyadharam vaṃśarājyadhare vaṃśarājyadharāṇi
Instrumentalvaṃśarājyadhareṇa vaṃśarājyadharābhyām vaṃśarājyadharaiḥ
Dativevaṃśarājyadharāya vaṃśarājyadharābhyām vaṃśarājyadharebhyaḥ
Ablativevaṃśarājyadharāt vaṃśarājyadharābhyām vaṃśarājyadharebhyaḥ
Genitivevaṃśarājyadharasya vaṃśarājyadharayoḥ vaṃśarājyadharāṇām
Locativevaṃśarājyadhare vaṃśarājyadharayoḥ vaṃśarājyadhareṣu

Compound vaṃśarājyadhara -

Adverb -vaṃśarājyadharam -vaṃśarājyadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria