Declension table of ?vaṃśarājyadhara

Deva

MasculineSingularDualPlural
Nominativevaṃśarājyadharaḥ vaṃśarājyadharau vaṃśarājyadharāḥ
Vocativevaṃśarājyadhara vaṃśarājyadharau vaṃśarājyadharāḥ
Accusativevaṃśarājyadharam vaṃśarājyadharau vaṃśarājyadharān
Instrumentalvaṃśarājyadhareṇa vaṃśarājyadharābhyām vaṃśarājyadharaiḥ vaṃśarājyadharebhiḥ
Dativevaṃśarājyadharāya vaṃśarājyadharābhyām vaṃśarājyadharebhyaḥ
Ablativevaṃśarājyadharāt vaṃśarājyadharābhyām vaṃśarājyadharebhyaḥ
Genitivevaṃśarājyadharasya vaṃśarājyadharayoḥ vaṃśarājyadharāṇām
Locativevaṃśarājyadhare vaṃśarājyadharayoḥ vaṃśarājyadhareṣu

Compound vaṃśarājyadhara -

Adverb -vaṃśarājyadharam -vaṃśarājyadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria