Declension table of ?vaṃśarāja

Deva

MasculineSingularDualPlural
Nominativevaṃśarājaḥ vaṃśarājau vaṃśarājāḥ
Vocativevaṃśarāja vaṃśarājau vaṃśarājāḥ
Accusativevaṃśarājam vaṃśarājau vaṃśarājān
Instrumentalvaṃśarājena vaṃśarājābhyām vaṃśarājaiḥ vaṃśarājebhiḥ
Dativevaṃśarājāya vaṃśarājābhyām vaṃśarājebhyaḥ
Ablativevaṃśarājāt vaṃśarājābhyām vaṃśarājebhyaḥ
Genitivevaṃśarājasya vaṃśarājayoḥ vaṃśarājānām
Locativevaṃśarāje vaṃśarājayoḥ vaṃśarājeṣu

Compound vaṃśarāja -

Adverb -vaṃśarājam -vaṃśarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria