Declension table of ?vaṃśapūraka

Deva

NeuterSingularDualPlural
Nominativevaṃśapūrakam vaṃśapūrake vaṃśapūrakāṇi
Vocativevaṃśapūraka vaṃśapūrake vaṃśapūrakāṇi
Accusativevaṃśapūrakam vaṃśapūrake vaṃśapūrakāṇi
Instrumentalvaṃśapūrakeṇa vaṃśapūrakābhyām vaṃśapūrakaiḥ
Dativevaṃśapūrakāya vaṃśapūrakābhyām vaṃśapūrakebhyaḥ
Ablativevaṃśapūrakāt vaṃśapūrakābhyām vaṃśapūrakebhyaḥ
Genitivevaṃśapūrakasya vaṃśapūrakayoḥ vaṃśapūrakāṇām
Locativevaṃśapūrake vaṃśapūrakayoḥ vaṃśapūrakeṣu

Compound vaṃśapūraka -

Adverb -vaṃśapūrakam -vaṃśapūrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria