Declension table of ?vaṃśaparamparā

Deva

FeminineSingularDualPlural
Nominativevaṃśaparamparā vaṃśaparampare vaṃśaparamparāḥ
Vocativevaṃśaparampare vaṃśaparampare vaṃśaparamparāḥ
Accusativevaṃśaparamparām vaṃśaparampare vaṃśaparamparāḥ
Instrumentalvaṃśaparamparayā vaṃśaparamparābhyām vaṃśaparamparābhiḥ
Dativevaṃśaparamparāyai vaṃśaparamparābhyām vaṃśaparamparābhyaḥ
Ablativevaṃśaparamparāyāḥ vaṃśaparamparābhyām vaṃśaparamparābhyaḥ
Genitivevaṃśaparamparāyāḥ vaṃśaparamparayoḥ vaṃśaparamparāṇām
Locativevaṃśaparamparāyām vaṃśaparamparayoḥ vaṃśaparamparāsu

Adverb -vaṃśaparamparam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria