Declension table of ?vaṃśaniśreṇī

Deva

FeminineSingularDualPlural
Nominativevaṃśaniśreṇī vaṃśaniśreṇyau vaṃśaniśreṇyaḥ
Vocativevaṃśaniśreṇi vaṃśaniśreṇyau vaṃśaniśreṇyaḥ
Accusativevaṃśaniśreṇīm vaṃśaniśreṇyau vaṃśaniśreṇīḥ
Instrumentalvaṃśaniśreṇyā vaṃśaniśreṇībhyām vaṃśaniśreṇībhiḥ
Dativevaṃśaniśreṇyai vaṃśaniśreṇībhyām vaṃśaniśreṇībhyaḥ
Ablativevaṃśaniśreṇyāḥ vaṃśaniśreṇībhyām vaṃśaniśreṇībhyaḥ
Genitivevaṃśaniśreṇyāḥ vaṃśaniśreṇyoḥ vaṃśaniśreṇīnām
Locativevaṃśaniśreṇyām vaṃśaniśreṇyoḥ vaṃśaniśreṇīṣu

Compound vaṃśaniśreṇi - vaṃśaniśreṇī -

Adverb -vaṃśaniśreṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria