Declension table of ?vaṃśanātha

Deva

MasculineSingularDualPlural
Nominativevaṃśanāthaḥ vaṃśanāthau vaṃśanāthāḥ
Vocativevaṃśanātha vaṃśanāthau vaṃśanāthāḥ
Accusativevaṃśanātham vaṃśanāthau vaṃśanāthān
Instrumentalvaṃśanāthena vaṃśanāthābhyām vaṃśanāthaiḥ vaṃśanāthebhiḥ
Dativevaṃśanāthāya vaṃśanāthābhyām vaṃśanāthebhyaḥ
Ablativevaṃśanāthāt vaṃśanāthābhyām vaṃśanāthebhyaḥ
Genitivevaṃśanāthasya vaṃśanāthayoḥ vaṃśanāthānām
Locativevaṃśanāthe vaṃśanāthayoḥ vaṃśanātheṣu

Compound vaṃśanātha -

Adverb -vaṃśanātham -vaṃśanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria