Declension table of ?vaṃśanāḍikā

Deva

FeminineSingularDualPlural
Nominativevaṃśanāḍikā vaṃśanāḍike vaṃśanāḍikāḥ
Vocativevaṃśanāḍike vaṃśanāḍike vaṃśanāḍikāḥ
Accusativevaṃśanāḍikām vaṃśanāḍike vaṃśanāḍikāḥ
Instrumentalvaṃśanāḍikayā vaṃśanāḍikābhyām vaṃśanāḍikābhiḥ
Dativevaṃśanāḍikāyai vaṃśanāḍikābhyām vaṃśanāḍikābhyaḥ
Ablativevaṃśanāḍikāyāḥ vaṃśanāḍikābhyām vaṃśanāḍikābhyaḥ
Genitivevaṃśanāḍikāyāḥ vaṃśanāḍikayoḥ vaṃśanāḍikānām
Locativevaṃśanāḍikāyām vaṃśanāḍikayoḥ vaṃśanāḍikāsu

Adverb -vaṃśanāḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria