Declension table of ?vaṃśanāḍī

Deva

FeminineSingularDualPlural
Nominativevaṃśanāḍī vaṃśanāḍyau vaṃśanāḍyaḥ
Vocativevaṃśanāḍi vaṃśanāḍyau vaṃśanāḍyaḥ
Accusativevaṃśanāḍīm vaṃśanāḍyau vaṃśanāḍīḥ
Instrumentalvaṃśanāḍyā vaṃśanāḍībhyām vaṃśanāḍībhiḥ
Dativevaṃśanāḍyai vaṃśanāḍībhyām vaṃśanāḍībhyaḥ
Ablativevaṃśanāḍyāḥ vaṃśanāḍībhyām vaṃśanāḍībhyaḥ
Genitivevaṃśanāḍyāḥ vaṃśanāḍyoḥ vaṃśanāḍīnām
Locativevaṃśanāḍyām vaṃśanāḍyoḥ vaṃśanāḍīṣu

Compound vaṃśanāḍi - vaṃśanāḍī -

Adverb -vaṃśanāḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria