Declension table of ?vaṃśamūlaka

Deva

NeuterSingularDualPlural
Nominativevaṃśamūlakam vaṃśamūlake vaṃśamūlakāni
Vocativevaṃśamūlaka vaṃśamūlake vaṃśamūlakāni
Accusativevaṃśamūlakam vaṃśamūlake vaṃśamūlakāni
Instrumentalvaṃśamūlakena vaṃśamūlakābhyām vaṃśamūlakaiḥ
Dativevaṃśamūlakāya vaṃśamūlakābhyām vaṃśamūlakebhyaḥ
Ablativevaṃśamūlakāt vaṃśamūlakābhyām vaṃśamūlakebhyaḥ
Genitivevaṃśamūlakasya vaṃśamūlakayoḥ vaṃśamūlakānām
Locativevaṃśamūlake vaṃśamūlakayoḥ vaṃśamūlakeṣu

Compound vaṃśamūlaka -

Adverb -vaṃśamūlakam -vaṃśamūlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria