Declension table of ?vaṃśamūla

Deva

NeuterSingularDualPlural
Nominativevaṃśamūlam vaṃśamūle vaṃśamūlāni
Vocativevaṃśamūla vaṃśamūle vaṃśamūlāni
Accusativevaṃśamūlam vaṃśamūle vaṃśamūlāni
Instrumentalvaṃśamūlena vaṃśamūlābhyām vaṃśamūlaiḥ
Dativevaṃśamūlāya vaṃśamūlābhyām vaṃśamūlebhyaḥ
Ablativevaṃśamūlāt vaṃśamūlābhyām vaṃśamūlebhyaḥ
Genitivevaṃśamūlasya vaṃśamūlayoḥ vaṃśamūlānām
Locativevaṃśamūle vaṃśamūlayoḥ vaṃśamūleṣu

Compound vaṃśamūla -

Adverb -vaṃśamūlam -vaṃśamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria