Declension table of ?vaṃśamṛnmayī

Deva

FeminineSingularDualPlural
Nominativevaṃśamṛnmayī vaṃśamṛnmayyau vaṃśamṛnmayyaḥ
Vocativevaṃśamṛnmayi vaṃśamṛnmayyau vaṃśamṛnmayyaḥ
Accusativevaṃśamṛnmayīm vaṃśamṛnmayyau vaṃśamṛnmayīḥ
Instrumentalvaṃśamṛnmayyā vaṃśamṛnmayībhyām vaṃśamṛnmayībhiḥ
Dativevaṃśamṛnmayyai vaṃśamṛnmayībhyām vaṃśamṛnmayībhyaḥ
Ablativevaṃśamṛnmayyāḥ vaṃśamṛnmayībhyām vaṃśamṛnmayībhyaḥ
Genitivevaṃśamṛnmayyāḥ vaṃśamṛnmayyoḥ vaṃśamṛnmayīnām
Locativevaṃśamṛnmayyām vaṃśamṛnmayyoḥ vaṃśamṛnmayīṣu

Compound vaṃśamṛnmayi - vaṃśamṛnmayī -

Adverb -vaṃśamṛnmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria