Declension table of ?vaṃśamṛnmaya

Deva

NeuterSingularDualPlural
Nominativevaṃśamṛnmayam vaṃśamṛnmaye vaṃśamṛnmayāni
Vocativevaṃśamṛnmaya vaṃśamṛnmaye vaṃśamṛnmayāni
Accusativevaṃśamṛnmayam vaṃśamṛnmaye vaṃśamṛnmayāni
Instrumentalvaṃśamṛnmayena vaṃśamṛnmayābhyām vaṃśamṛnmayaiḥ
Dativevaṃśamṛnmayāya vaṃśamṛnmayābhyām vaṃśamṛnmayebhyaḥ
Ablativevaṃśamṛnmayāt vaṃśamṛnmayābhyām vaṃśamṛnmayebhyaḥ
Genitivevaṃśamṛnmayasya vaṃśamṛnmayayoḥ vaṃśamṛnmayānām
Locativevaṃśamṛnmaye vaṃśamṛnmayayoḥ vaṃśamṛnmayeṣu

Compound vaṃśamṛnmaya -

Adverb -vaṃśamṛnmayam -vaṃśamṛnmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria