Declension table of ?vaṃśamṛnmaya

Deva

MasculineSingularDualPlural
Nominativevaṃśamṛnmayaḥ vaṃśamṛnmayau vaṃśamṛnmayāḥ
Vocativevaṃśamṛnmaya vaṃśamṛnmayau vaṃśamṛnmayāḥ
Accusativevaṃśamṛnmayam vaṃśamṛnmayau vaṃśamṛnmayān
Instrumentalvaṃśamṛnmayena vaṃśamṛnmayābhyām vaṃśamṛnmayaiḥ vaṃśamṛnmayebhiḥ
Dativevaṃśamṛnmayāya vaṃśamṛnmayābhyām vaṃśamṛnmayebhyaḥ
Ablativevaṃśamṛnmayāt vaṃśamṛnmayābhyām vaṃśamṛnmayebhyaḥ
Genitivevaṃśamṛnmayasya vaṃśamṛnmayayoḥ vaṃśamṛnmayānām
Locativevaṃśamṛnmaye vaṃśamṛnmayayoḥ vaṃśamṛnmayeṣu

Compound vaṃśamṛnmaya -

Adverb -vaṃśamṛnmayam -vaṃśamṛnmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria