Declension table of ?vaṃśalakṣmī

Deva

FeminineSingularDualPlural
Nominativevaṃśalakṣmī vaṃśalakṣmyau vaṃśalakṣmyaḥ
Vocativevaṃśalakṣmi vaṃśalakṣmyau vaṃśalakṣmyaḥ
Accusativevaṃśalakṣmīm vaṃśalakṣmyau vaṃśalakṣmīḥ
Instrumentalvaṃśalakṣmyā vaṃśalakṣmībhyām vaṃśalakṣmībhiḥ
Dativevaṃśalakṣmyai vaṃśalakṣmībhyām vaṃśalakṣmībhyaḥ
Ablativevaṃśalakṣmyāḥ vaṃśalakṣmībhyām vaṃśalakṣmībhyaḥ
Genitivevaṃśalakṣmyāḥ vaṃśalakṣmyoḥ vaṃśalakṣmīṇām
Locativevaṃśalakṣmyām vaṃśalakṣmyoḥ vaṃśalakṣmīṣu

Compound vaṃśalakṣmi - vaṃśalakṣmī -

Adverb -vaṃśalakṣmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria