Declension table of ?vaṃśakramāhitagaurava

Deva

NeuterSingularDualPlural
Nominativevaṃśakramāhitagauravam vaṃśakramāhitagaurave vaṃśakramāhitagauravāṇi
Vocativevaṃśakramāhitagaurava vaṃśakramāhitagaurave vaṃśakramāhitagauravāṇi
Accusativevaṃśakramāhitagauravam vaṃśakramāhitagaurave vaṃśakramāhitagauravāṇi
Instrumentalvaṃśakramāhitagauraveṇa vaṃśakramāhitagauravābhyām vaṃśakramāhitagauravaiḥ
Dativevaṃśakramāhitagauravāya vaṃśakramāhitagauravābhyām vaṃśakramāhitagauravebhyaḥ
Ablativevaṃśakramāhitagauravāt vaṃśakramāhitagauravābhyām vaṃśakramāhitagauravebhyaḥ
Genitivevaṃśakramāhitagauravasya vaṃśakramāhitagauravayoḥ vaṃśakramāhitagauravāṇām
Locativevaṃśakramāhitagaurave vaṃśakramāhitagauravayoḥ vaṃśakramāhitagauraveṣu

Compound vaṃśakramāhitagaurava -

Adverb -vaṃśakramāhitagauravam -vaṃśakramāhitagauravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria