Declension table of ?vaṃśakramāgatā

Deva

FeminineSingularDualPlural
Nominativevaṃśakramāgatā vaṃśakramāgate vaṃśakramāgatāḥ
Vocativevaṃśakramāgate vaṃśakramāgate vaṃśakramāgatāḥ
Accusativevaṃśakramāgatām vaṃśakramāgate vaṃśakramāgatāḥ
Instrumentalvaṃśakramāgatayā vaṃśakramāgatābhyām vaṃśakramāgatābhiḥ
Dativevaṃśakramāgatāyai vaṃśakramāgatābhyām vaṃśakramāgatābhyaḥ
Ablativevaṃśakramāgatāyāḥ vaṃśakramāgatābhyām vaṃśakramāgatābhyaḥ
Genitivevaṃśakramāgatāyāḥ vaṃśakramāgatayoḥ vaṃśakramāgatānām
Locativevaṃśakramāgatāyām vaṃśakramāgatayoḥ vaṃśakramāgatāsu

Adverb -vaṃśakramāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria