Declension table of ?vaṃśakramāgata

Deva

NeuterSingularDualPlural
Nominativevaṃśakramāgatam vaṃśakramāgate vaṃśakramāgatāni
Vocativevaṃśakramāgata vaṃśakramāgate vaṃśakramāgatāni
Accusativevaṃśakramāgatam vaṃśakramāgate vaṃśakramāgatāni
Instrumentalvaṃśakramāgatena vaṃśakramāgatābhyām vaṃśakramāgataiḥ
Dativevaṃśakramāgatāya vaṃśakramāgatābhyām vaṃśakramāgatebhyaḥ
Ablativevaṃśakramāgatāt vaṃśakramāgatābhyām vaṃśakramāgatebhyaḥ
Genitivevaṃśakramāgatasya vaṃśakramāgatayoḥ vaṃśakramāgatānām
Locativevaṃśakramāgate vaṃśakramāgatayoḥ vaṃśakramāgateṣu

Compound vaṃśakramāgata -

Adverb -vaṃśakramāgatam -vaṃśakramāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria