Declension table of ?vaṃśakramāgata

Deva

MasculineSingularDualPlural
Nominativevaṃśakramāgataḥ vaṃśakramāgatau vaṃśakramāgatāḥ
Vocativevaṃśakramāgata vaṃśakramāgatau vaṃśakramāgatāḥ
Accusativevaṃśakramāgatam vaṃśakramāgatau vaṃśakramāgatān
Instrumentalvaṃśakramāgatena vaṃśakramāgatābhyām vaṃśakramāgataiḥ vaṃśakramāgatebhiḥ
Dativevaṃśakramāgatāya vaṃśakramāgatābhyām vaṃśakramāgatebhyaḥ
Ablativevaṃśakramāgatāt vaṃśakramāgatābhyām vaṃśakramāgatebhyaḥ
Genitivevaṃśakramāgatasya vaṃśakramāgatayoḥ vaṃśakramāgatānām
Locativevaṃśakramāgate vaṃśakramāgatayoḥ vaṃśakramāgateṣu

Compound vaṃśakramāgata -

Adverb -vaṃśakramāgatam -vaṃśakramāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria