Declension table of ?vaṃśakarpūrarocanā

Deva

FeminineSingularDualPlural
Nominativevaṃśakarpūrarocanā vaṃśakarpūrarocane vaṃśakarpūrarocanāḥ
Vocativevaṃśakarpūrarocane vaṃśakarpūrarocane vaṃśakarpūrarocanāḥ
Accusativevaṃśakarpūrarocanām vaṃśakarpūrarocane vaṃśakarpūrarocanāḥ
Instrumentalvaṃśakarpūrarocanayā vaṃśakarpūrarocanābhyām vaṃśakarpūrarocanābhiḥ
Dativevaṃśakarpūrarocanāyai vaṃśakarpūrarocanābhyām vaṃśakarpūrarocanābhyaḥ
Ablativevaṃśakarpūrarocanāyāḥ vaṃśakarpūrarocanābhyām vaṃśakarpūrarocanābhyaḥ
Genitivevaṃśakarpūrarocanāyāḥ vaṃśakarpūrarocanayoḥ vaṃśakarpūrarocanānām
Locativevaṃśakarpūrarocanāyām vaṃśakarpūrarocanayoḥ vaṃśakarpūrarocanāsu

Adverb -vaṃśakarpūrarocanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria