Declension table of ?vaṃśakarman

Deva

NeuterSingularDualPlural
Nominativevaṃśakarma vaṃśakarmaṇī vaṃśakarmāṇi
Vocativevaṃśakarman vaṃśakarma vaṃśakarmaṇī vaṃśakarmāṇi
Accusativevaṃśakarma vaṃśakarmaṇī vaṃśakarmāṇi
Instrumentalvaṃśakarmaṇā vaṃśakarmabhyām vaṃśakarmabhiḥ
Dativevaṃśakarmaṇe vaṃśakarmabhyām vaṃśakarmabhyaḥ
Ablativevaṃśakarmaṇaḥ vaṃśakarmabhyām vaṃśakarmabhyaḥ
Genitivevaṃśakarmaṇaḥ vaṃśakarmaṇoḥ vaṃśakarmaṇām
Locativevaṃśakarmaṇi vaṃśakarmaṇoḥ vaṃśakarmasu

Compound vaṃśakarma -

Adverb -vaṃśakarma -vaṃśakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria