Declension table of ?vaṃśakarmakṛt

Deva

NeuterSingularDualPlural
Nominativevaṃśakarmakṛt vaṃśakarmakṛtī vaṃśakarmakṛnti
Vocativevaṃśakarmakṛt vaṃśakarmakṛtī vaṃśakarmakṛnti
Accusativevaṃśakarmakṛt vaṃśakarmakṛtī vaṃśakarmakṛnti
Instrumentalvaṃśakarmakṛtā vaṃśakarmakṛdbhyām vaṃśakarmakṛdbhiḥ
Dativevaṃśakarmakṛte vaṃśakarmakṛdbhyām vaṃśakarmakṛdbhyaḥ
Ablativevaṃśakarmakṛtaḥ vaṃśakarmakṛdbhyām vaṃśakarmakṛdbhyaḥ
Genitivevaṃśakarmakṛtaḥ vaṃśakarmakṛtoḥ vaṃśakarmakṛtām
Locativevaṃśakarmakṛti vaṃśakarmakṛtoḥ vaṃśakarmakṛtsu

Compound vaṃśakarmakṛt -

Adverb -vaṃśakarmakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria