Declension table of ?vaṃśakarmakṛt

Deva

MasculineSingularDualPlural
Nominativevaṃśakarmakṛt vaṃśakarmakṛtau vaṃśakarmakṛtaḥ
Vocativevaṃśakarmakṛt vaṃśakarmakṛtau vaṃśakarmakṛtaḥ
Accusativevaṃśakarmakṛtam vaṃśakarmakṛtau vaṃśakarmakṛtaḥ
Instrumentalvaṃśakarmakṛtā vaṃśakarmakṛdbhyām vaṃśakarmakṛdbhiḥ
Dativevaṃśakarmakṛte vaṃśakarmakṛdbhyām vaṃśakarmakṛdbhyaḥ
Ablativevaṃśakarmakṛtaḥ vaṃśakarmakṛdbhyām vaṃśakarmakṛdbhyaḥ
Genitivevaṃśakarmakṛtaḥ vaṃśakarmakṛtoḥ vaṃśakarmakṛtām
Locativevaṃśakarmakṛti vaṃśakarmakṛtoḥ vaṃśakarmakṛtsu

Compound vaṃśakarmakṛt -

Adverb -vaṃśakarmakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria