Declension table of ?vaṃśakarā

Deva

FeminineSingularDualPlural
Nominativevaṃśakarā vaṃśakare vaṃśakarāḥ
Vocativevaṃśakare vaṃśakare vaṃśakarāḥ
Accusativevaṃśakarām vaṃśakare vaṃśakarāḥ
Instrumentalvaṃśakarayā vaṃśakarābhyām vaṃśakarābhiḥ
Dativevaṃśakarāyai vaṃśakarābhyām vaṃśakarābhyaḥ
Ablativevaṃśakarāyāḥ vaṃśakarābhyām vaṃśakarābhyaḥ
Genitivevaṃśakarāyāḥ vaṃśakarayoḥ vaṃśakarāṇām
Locativevaṃśakarāyām vaṃśakarayoḥ vaṃśakarāsu

Adverb -vaṃśakaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria