Declension table of ?vaṃśakara

Deva

MasculineSingularDualPlural
Nominativevaṃśakaraḥ vaṃśakarau vaṃśakarāḥ
Vocativevaṃśakara vaṃśakarau vaṃśakarāḥ
Accusativevaṃśakaram vaṃśakarau vaṃśakarān
Instrumentalvaṃśakareṇa vaṃśakarābhyām vaṃśakaraiḥ vaṃśakarebhiḥ
Dativevaṃśakarāya vaṃśakarābhyām vaṃśakarebhyaḥ
Ablativevaṃśakarāt vaṃśakarābhyām vaṃśakarebhyaḥ
Genitivevaṃśakarasya vaṃśakarayoḥ vaṃśakarāṇām
Locativevaṃśakare vaṃśakarayoḥ vaṃśakareṣu

Compound vaṃśakara -

Adverb -vaṃśakaram -vaṃśakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria