Declension table of ?vaṃśakaṭhina

Deva

MasculineSingularDualPlural
Nominativevaṃśakaṭhinaḥ vaṃśakaṭhinau vaṃśakaṭhināḥ
Vocativevaṃśakaṭhina vaṃśakaṭhinau vaṃśakaṭhināḥ
Accusativevaṃśakaṭhinam vaṃśakaṭhinau vaṃśakaṭhinān
Instrumentalvaṃśakaṭhinena vaṃśakaṭhinābhyām vaṃśakaṭhinaiḥ vaṃśakaṭhinebhiḥ
Dativevaṃśakaṭhināya vaṃśakaṭhinābhyām vaṃśakaṭhinebhyaḥ
Ablativevaṃśakaṭhināt vaṃśakaṭhinābhyām vaṃśakaṭhinebhyaḥ
Genitivevaṃśakaṭhinasya vaṃśakaṭhinayoḥ vaṃśakaṭhinānām
Locativevaṃśakaṭhine vaṃśakaṭhinayoḥ vaṃśakaṭhineṣu

Compound vaṃśakaṭhina -

Adverb -vaṃśakaṭhinam -vaṃśakaṭhināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria