Declension table of ?vaṃśaka

Deva

NeuterSingularDualPlural
Nominativevaṃśakam vaṃśake vaṃśakāni
Vocativevaṃśaka vaṃśake vaṃśakāni
Accusativevaṃśakam vaṃśake vaṃśakāni
Instrumentalvaṃśakena vaṃśakābhyām vaṃśakaiḥ
Dativevaṃśakāya vaṃśakābhyām vaṃśakebhyaḥ
Ablativevaṃśakāt vaṃśakābhyām vaṃśakebhyaḥ
Genitivevaṃśakasya vaṃśakayoḥ vaṃśakānām
Locativevaṃśake vaṃśakayoḥ vaṃśakeṣu

Compound vaṃśaka -

Adverb -vaṃśakam -vaṃśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria