Declension table of ?vaṃśaka

Deva

MasculineSingularDualPlural
Nominativevaṃśakaḥ vaṃśakau vaṃśakāḥ
Vocativevaṃśaka vaṃśakau vaṃśakāḥ
Accusativevaṃśakam vaṃśakau vaṃśakān
Instrumentalvaṃśakena vaṃśakābhyām vaṃśakaiḥ vaṃśakebhiḥ
Dativevaṃśakāya vaṃśakābhyām vaṃśakebhyaḥ
Ablativevaṃśakāt vaṃśakābhyām vaṃśakebhyaḥ
Genitivevaṃśakasya vaṃśakayoḥ vaṃśakānām
Locativevaṃśake vaṃśakayoḥ vaṃśakeṣu

Compound vaṃśaka -

Adverb -vaṃśakam -vaṃśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria