Declension table of ?vaṃśakṣaya

Deva

MasculineSingularDualPlural
Nominativevaṃśakṣayaḥ vaṃśakṣayau vaṃśakṣayāḥ
Vocativevaṃśakṣaya vaṃśakṣayau vaṃśakṣayāḥ
Accusativevaṃśakṣayam vaṃśakṣayau vaṃśakṣayān
Instrumentalvaṃśakṣayeṇa vaṃśakṣayābhyām vaṃśakṣayaiḥ vaṃśakṣayebhiḥ
Dativevaṃśakṣayāya vaṃśakṣayābhyām vaṃśakṣayebhyaḥ
Ablativevaṃśakṣayāt vaṃśakṣayābhyām vaṃśakṣayebhyaḥ
Genitivevaṃśakṣayasya vaṃśakṣayayoḥ vaṃśakṣayāṇām
Locativevaṃśakṣaye vaṃśakṣayayoḥ vaṃśakṣayeṣu

Compound vaṃśakṣaya -

Adverb -vaṃśakṣayam -vaṃśakṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria