Declension table of ?vaṃśakṛtā

Deva

FeminineSingularDualPlural
Nominativevaṃśakṛtā vaṃśakṛte vaṃśakṛtāḥ
Vocativevaṃśakṛte vaṃśakṛte vaṃśakṛtāḥ
Accusativevaṃśakṛtām vaṃśakṛte vaṃśakṛtāḥ
Instrumentalvaṃśakṛtayā vaṃśakṛtābhyām vaṃśakṛtābhiḥ
Dativevaṃśakṛtāyai vaṃśakṛtābhyām vaṃśakṛtābhyaḥ
Ablativevaṃśakṛtāyāḥ vaṃśakṛtābhyām vaṃśakṛtābhyaḥ
Genitivevaṃśakṛtāyāḥ vaṃśakṛtayoḥ vaṃśakṛtānām
Locativevaṃśakṛtāyām vaṃśakṛtayoḥ vaṃśakṛtāsu

Adverb -vaṃśakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria