Declension table of ?vaṃśakṛt

Deva

NeuterSingularDualPlural
Nominativevaṃśakṛt vaṃśakṛtī vaṃśakṛnti
Vocativevaṃśakṛt vaṃśakṛtī vaṃśakṛnti
Accusativevaṃśakṛt vaṃśakṛtī vaṃśakṛnti
Instrumentalvaṃśakṛtā vaṃśakṛdbhyām vaṃśakṛdbhiḥ
Dativevaṃśakṛte vaṃśakṛdbhyām vaṃśakṛdbhyaḥ
Ablativevaṃśakṛtaḥ vaṃśakṛdbhyām vaṃśakṛdbhyaḥ
Genitivevaṃśakṛtaḥ vaṃśakṛtoḥ vaṃśakṛtām
Locativevaṃśakṛti vaṃśakṛtoḥ vaṃśakṛtsu

Compound vaṃśakṛt -

Adverb -vaṃśakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria