Declension table of ?vaṃśajā

Deva

FeminineSingularDualPlural
Nominativevaṃśajā vaṃśaje vaṃśajāḥ
Vocativevaṃśaje vaṃśaje vaṃśajāḥ
Accusativevaṃśajām vaṃśaje vaṃśajāḥ
Instrumentalvaṃśajayā vaṃśajābhyām vaṃśajābhiḥ
Dativevaṃśajāyai vaṃśajābhyām vaṃśajābhyaḥ
Ablativevaṃśajāyāḥ vaṃśajābhyām vaṃśajābhyaḥ
Genitivevaṃśajāyāḥ vaṃśajayoḥ vaṃśajānām
Locativevaṃśajāyām vaṃśajayoḥ vaṃśajāsu

Adverb -vaṃśajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria