Declension table of ?vaṃśahīna

Deva

NeuterSingularDualPlural
Nominativevaṃśahīnam vaṃśahīne vaṃśahīnāni
Vocativevaṃśahīna vaṃśahīne vaṃśahīnāni
Accusativevaṃśahīnam vaṃśahīne vaṃśahīnāni
Instrumentalvaṃśahīnena vaṃśahīnābhyām vaṃśahīnaiḥ
Dativevaṃśahīnāya vaṃśahīnābhyām vaṃśahīnebhyaḥ
Ablativevaṃśahīnāt vaṃśahīnābhyām vaṃśahīnebhyaḥ
Genitivevaṃśahīnasya vaṃśahīnayoḥ vaṃśahīnānām
Locativevaṃśahīne vaṃśahīnayoḥ vaṃśahīneṣu

Compound vaṃśahīna -

Adverb -vaṃśahīnam -vaṃśahīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria