Declension table of ?vaṃśagoptṛ

Deva

MasculineSingularDualPlural
Nominativevaṃśagoptā vaṃśagoptārau vaṃśagoptāraḥ
Vocativevaṃśagoptaḥ vaṃśagoptārau vaṃśagoptāraḥ
Accusativevaṃśagoptāram vaṃśagoptārau vaṃśagoptṝn
Instrumentalvaṃśagoptrā vaṃśagoptṛbhyām vaṃśagoptṛbhiḥ
Dativevaṃśagoptre vaṃśagoptṛbhyām vaṃśagoptṛbhyaḥ
Ablativevaṃśagoptuḥ vaṃśagoptṛbhyām vaṃśagoptṛbhyaḥ
Genitivevaṃśagoptuḥ vaṃśagoptroḥ vaṃśagoptṝṇām
Locativevaṃśagoptari vaṃśagoptroḥ vaṃśagoptṛṣu

Compound vaṃśagoptṛ -

Adverb -vaṃśagoptṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria