Declension table of ?vaṃśaghaṭikā

Deva

FeminineSingularDualPlural
Nominativevaṃśaghaṭikā vaṃśaghaṭike vaṃśaghaṭikāḥ
Vocativevaṃśaghaṭike vaṃśaghaṭike vaṃśaghaṭikāḥ
Accusativevaṃśaghaṭikām vaṃśaghaṭike vaṃśaghaṭikāḥ
Instrumentalvaṃśaghaṭikayā vaṃśaghaṭikābhyām vaṃśaghaṭikābhiḥ
Dativevaṃśaghaṭikāyai vaṃśaghaṭikābhyām vaṃśaghaṭikābhyaḥ
Ablativevaṃśaghaṭikāyāḥ vaṃśaghaṭikābhyām vaṃśaghaṭikābhyaḥ
Genitivevaṃśaghaṭikāyāḥ vaṃśaghaṭikayoḥ vaṃśaghaṭikānām
Locativevaṃśaghaṭikāyām vaṃśaghaṭikayoḥ vaṃśaghaṭikāsu

Adverb -vaṃśaghaṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria